काङ्क्षितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
সম্বোধন
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
দ্বিতীয়া
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
তৃতীয়া
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
চতুর্থী
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
পঞ্চমী
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
ষষ্ঠী
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
সপ্তমী
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
সম্বোধন
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
দ্বিতীয়া
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
তৃতীয়া
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
চতুর্থী
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
পঞ্চমী
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
ষষ্ঠী
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
সপ্তমী
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु


অন্যান্য