Declension of काङ्क्षितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
Vocative
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
Accusative
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
Instrumental
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
Dative
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
Ablative
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
Genitive
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
Locative
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु
 
Sing.
Dual
Plu.
Nomin.
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
Vocative
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
Accus.
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
Instrum.
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
Dative
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
Ablative
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
Genitive
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
Locative
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु


Others