काकदन्तकीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
సంబోధన
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
ద్వితీయా
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
తృతీయా
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
చతుర్థీ
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
పంచమీ
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
షష్ఠీ
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
సప్తమీ
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
సంబోధన
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
ద్వితీయా
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
తృతీయా
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
చతుర్థీ
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
పంచమీ
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
షష్ఠీ
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
సప్తమీ
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु