काकदन्तकीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
সম্বোধন
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
দ্বিতীয়া
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
তৃতীয়া
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
চতুর্থী
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
পঞ্চমী
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ষষ্ঠী
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
সপ্তমী
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
সম্বোধন
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
দ্বিতীয়া
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
তৃতীয়া
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
চতুর্থী
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
পঞ্চমী
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ষষ্ঠী
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
সপ্তমী
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु