Declension of काकदन्तकीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
Vocative
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
Accusative
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
Instrumental
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
Dative
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
Ablative
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
Genitive
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
Locative
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु
 
Sing.
Dual
Plu.
Nomin.
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
Vocative
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
Accus.
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
Instrum.
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
Dative
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
Ablative
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
Genitive
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
Locative
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु