Declension of कस्तूरी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
कस्तूरी
कस्तूर्यौ
कस्तूर्यः
Vocative
कस्तूरि
कस्तूर्यौ
कस्तूर्यः
Accusative
कस्तूरीम्
कस्तूर्यौ
कस्तूरीः
Instrumental
कस्तूर्या
कस्तूरीभ्याम्
कस्तूरीभिः
Dative
कस्तूर्यै
कस्तूरीभ्याम्
कस्तूरीभ्यः
Ablative
कस्तूर्याः
कस्तूरीभ्याम्
कस्तूरीभ्यः
Genitive
कस्तूर्याः
कस्तूर्योः
कस्तूरीणाम्
Locative
कस्तूर्याम्
कस्तूर्योः
कस्तूरीषु
 
Sing.
Dual
Plu.
Nomin.
कस्तूरी
कस्तूर्यौ
कस्तूर्यः
Vocative
कस्तूरि
कस्तूर्यौ
कस्तूर्यः
Accus.
कस्तूरीम्
कस्तूर्यौ
कस्तूरीः
Instrum.
कस्तूर्या
कस्तूरीभ्याम्
कस्तूरीभिः
Dative
कस्तूर्यै
कस्तूरीभ्याम्
कस्तूरीभ्यः
Ablative
कस्तूर्याः
कस्तूरीभ्याम्
कस्तूरीभ्यः
Genitive
कस्तूर्याः
कस्तूर्योः
कस्तूरीणाम्
Locative
कस्तूर्याम्
कस्तूर्योः
कस्तूरीषु