कशितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कशितव्यः
कशितव्यौ
कशितव्याः
సంబోధన
कशितव्य
कशितव्यौ
कशितव्याः
ద్వితీయా
कशितव्यम्
कशितव्यौ
कशितव्यान्
తృతీయా
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
చతుర్థీ
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
పంచమీ
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
షష్ఠీ
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
సప్తమీ
कशितव्ये
कशितव्ययोः
कशितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कशितव्यः
कशितव्यौ
कशितव्याः
సంబోధన
कशितव्य
कशितव्यौ
कशितव्याः
ద్వితీయా
कशितव्यम्
कशितव्यौ
कशितव्यान्
తృతీయా
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
చతుర్థీ
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
పంచమీ
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
షష్ఠీ
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
సప్తమీ
कशितव्ये
कशितव्ययोः
कशितव्येषु


ఇతరులు