Declension of कशितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कशितव्यः
कशितव्यौ
कशितव्याः
Vocative
कशितव्य
कशितव्यौ
कशितव्याः
Accusative
कशितव्यम्
कशितव्यौ
कशितव्यान्
Instrumental
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
Dative
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
Ablative
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
Genitive
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
Locative
कशितव्ये
कशितव्ययोः
कशितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कशितव्यः
कशितव्यौ
कशितव्याः
Vocative
कशितव्य
कशितव्यौ
कशितव्याः
Accus.
कशितव्यम्
कशितव्यौ
कशितव्यान्
Instrum.
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
Dative
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
Ablative
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
Genitive
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
Locative
कशितव्ये
कशितव्ययोः
कशितव्येषु


Others