कवि శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कविः
कवी
कवयः
సంబోధన
कवे
कवी
कवयः
ద్వితీయా
कविम्
कवी
कवीन्
తృతీయా
कविना
कविभ्याम्
कविभिः
చతుర్థీ
कवये
कविभ्याम्
कविभ्यः
పంచమీ
कवेः
कविभ्याम्
कविभ्यः
షష్ఠీ
कवेः
कव्योः
कवीनाम्
సప్తమీ
कवौ
कव्योः
कविषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कविः
कवी
कवयः
సంబోధన
कवे
कवी
कवयः
ద్వితీయా
कविम्
कवी
कवीन्
తృతీయా
कविना
कविभ्याम्
कविभिः
చతుర్థీ
कवये
कविभ्याम्
कविभ्यः
పంచమీ
कवेः
कविभ्याम्
कविभ्यः
షష్ఠీ
कवेः
कव्योः
कवीनाम्
సప్తమీ
कवौ
कव्योः
कविषु