Declension of कवि

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कविः
कवी
कवयः
Vocative
कवे
कवी
कवयः
Accusative
कविम्
कवी
कवीन्
Instrumental
कविना
कविभ्याम्
कविभिः
Dative
कवये
कविभ्याम्
कविभ्यः
Ablative
कवेः
कविभ्याम्
कविभ्यः
Genitive
कवेः
कव्योः
कवीनाम्
Locative
कवौ
कव्योः
कविषु
 
Sing.
Dual
Plu.
Nomin.
कविः
कवी
कवयः
Vocative
कवे
कवी
कवयः
Accus.
कविम्
कवी
कवीन्
Instrum.
कविना
कविभ्याम्
कविभिः
Dative
कवये
कविभ्याम्
कविभ्यः
Ablative
कवेः
कविभ्याम्
कविभ्यः
Genitive
कवेः
कव्योः
कवीनाम्
Locative
कवौ
कव्योः
कविषु