Declension of कवमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कवमानः
कवमानौ
कवमानाः
Vocative
कवमान
कवमानौ
कवमानाः
Accusative
कवमानम्
कवमानौ
कवमानान्
Instrumental
कवमानेन
कवमानाभ्याम्
कवमानैः
Dative
कवमानाय
कवमानाभ्याम्
कवमानेभ्यः
Ablative
कवमानात् / कवमानाद्
कवमानाभ्याम्
कवमानेभ्यः
Genitive
कवमानस्य
कवमानयोः
कवमानानाम्
Locative
कवमाने
कवमानयोः
कवमानेषु
 
Sing.
Dual
Plu.
Nomin.
कवमानः
कवमानौ
कवमानाः
Vocative
कवमान
कवमानौ
कवमानाः
Accus.
कवमानम्
कवमानौ
कवमानान्
Instrum.
कवमानेन
कवमानाभ्याम्
कवमानैः
Dative
कवमानाय
कवमानाभ्याम्
कवमानेभ्यः
Ablative
कवमानात् / कवमानाद्
कवमानाभ्याम्
कवमानेभ्यः
Genitive
कवमानस्य
कवमानयोः
कवमानानाम्
Locative
कवमाने
कवमानयोः
कवमानेषु


Others