कल्लितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कल्लितव्यः
कल्लितव्यौ
कल्लितव्याः
సంబోధన
कल्लितव्य
कल्लितव्यौ
कल्लितव्याः
ద్వితీయా
कल्लितव्यम्
कल्लितव्यौ
कल्लितव्यान्
తృతీయా
कल्लितव्येन
कल्लितव्याभ्याम्
कल्लितव्यैः
చతుర్థీ
कल्लितव्याय
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
పంచమీ
कल्लितव्यात् / कल्लितव्याद्
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
షష్ఠీ
कल्लितव्यस्य
कल्लितव्ययोः
कल्लितव्यानाम्
సప్తమీ
कल्लितव्ये
कल्लितव्ययोः
कल्लितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कल्लितव्यः
कल्लितव्यौ
कल्लितव्याः
సంబోధన
कल्लितव्य
कल्लितव्यौ
कल्लितव्याः
ద్వితీయా
कल्लितव्यम्
कल्लितव्यौ
कल्लितव्यान्
తృతీయా
कल्लितव्येन
कल्लितव्याभ्याम्
कल्लितव्यैः
చతుర్థీ
कल्लितव्याय
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
పంచమీ
कल्लितव्यात् / कल्लितव्याद्
कल्लितव्याभ्याम्
कल्लितव्येभ्यः
షష్ఠీ
कल्लितव्यस्य
कल्लितव्ययोः
कल्लितव्यानाम्
సప్తమీ
कल्लितव्ये
कल्लितव्ययोः
कल्लितव्येषु


ఇతరులు