कल्लमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कल्लमानः
कल्लमानौ
कल्लमानाः
సంబోధన
कल्लमान
कल्लमानौ
कल्लमानाः
ద్వితీయా
कल्लमानम्
कल्लमानौ
कल्लमानान्
తృతీయా
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
చతుర్థీ
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
పంచమీ
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
షష్ఠీ
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
సప్తమీ
कल्लमाने
कल्लमानयोः
कल्लमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कल्लमानः
कल्लमानौ
कल्लमानाः
సంబోధన
कल्लमान
कल्लमानौ
कल्लमानाः
ద్వితీయా
कल्लमानम्
कल्लमानौ
कल्लमानान्
తృతీయా
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
చతుర్థీ
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
పంచమీ
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
షష్ఠీ
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
సప్తమీ
कल्लमाने
कल्लमानयोः
कल्लमानेषु


ఇతరులు