कल्मष శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कल्मषः
कल्मषौ
कल्मषाः
సంబోధన
कल्मष
कल्मषौ
कल्मषाः
ద్వితీయా
कल्मषम्
कल्मषौ
कल्मषान्
తృతీయా
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
చతుర్థీ
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
పంచమీ
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
షష్ఠీ
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
సప్తమీ
कल्मषे
कल्मषयोः
कल्मषेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कल्मषः
कल्मषौ
कल्मषाः
సంబోధన
कल्मष
कल्मषौ
कल्मषाः
ద్వితీయా
कल्मषम्
कल्मषौ
कल्मषान्
తృతీయా
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
చతుర్థీ
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
పంచమీ
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
షష్ఠీ
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
సప్తమీ
कल्मषे
कल्मषयोः
कल्मषेषु


ఇతరులు