Declension of कल्मष

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कल्मषः
कल्मषौ
कल्मषाः
Vocative
कल्मष
कल्मषौ
कल्मषाः
Accusative
कल्मषम्
कल्मषौ
कल्मषान्
Instrumental
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
Dative
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
Ablative
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
Genitive
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
Locative
कल्मषे
कल्मषयोः
कल्मषेषु
 
Sing.
Dual
Plu.
Nomin.
कल्मषः
कल्मषौ
कल्मषाः
Vocative
कल्मष
कल्मषौ
कल्मषाः
Accus.
कल्मषम्
कल्मषौ
कल्मषान्
Instrum.
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
Dative
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
Ablative
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
Genitive
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
Locative
कल्मषे
कल्मषयोः
कल्मषेषु


Others