कल्प्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कल्प्यः
कल्प्यौ
कल्प्याः
సంబోధన
कल्प्य
कल्प्यौ
कल्प्याः
ద్వితీయా
कल्प्यम्
कल्प्यौ
कल्प्यान्
తృతీయా
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
చతుర్థీ
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
పంచమీ
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
షష్ఠీ
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
సప్తమీ
कल्प्ये
कल्प्ययोः
कल्प्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कल्प्यः
कल्प्यौ
कल्प्याः
సంబోధన
कल्प्य
कल्प्यौ
कल्प्याः
ద్వితీయా
कल्प्यम्
कल्प्यौ
कल्प्यान्
తృతీయా
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
చతుర్థీ
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
పంచమీ
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
షష్ఠీ
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
సప్తమీ
कल्प्ये
कल्प्ययोः
कल्प्येषु


ఇతరులు