कल्प्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कल्प्यः
कल्प्यौ
कल्प्याः
সম্বোধন
कल्प्य
कल्प्यौ
कल्प्याः
দ্বিতীয়া
कल्प्यम्
कल्प्यौ
कल्प्यान्
তৃতীয়া
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
চতুর্থী
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
পঞ্চমী
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
ষষ্ঠী
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
সপ্তমী
कल्प्ये
कल्प्ययोः
कल्प्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कल्प्यः
कल्प्यौ
कल्प्याः
সম্বোধন
कल्प्य
कल्प्यौ
कल्प्याः
দ্বিতীয়া
कल्प्यम्
कल्प्यौ
कल्प्यान्
তৃতীয়া
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
চতুর্থী
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
পঞ্চমী
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
ষষ্ঠী
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
সপ্তমী
कल्प्ये
कल्प्ययोः
कल्प्येषु


অন্যান্য