कल्पितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कल्पितृ
कल्पितृणी
कल्पितॄणि
సంబోధన
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
ద్వితీయా
कल्पितृ
कल्पितृणी
कल्पितॄणि
తృతీయా
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
చతుర్థీ
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
పంచమీ
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
షష్ఠీ
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
సప్తమీ
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कल्पितृ
कल्पितृणी
कल्पितॄणि
సంబోధన
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
ద్వితీయా
कल्पितृ
कल्पितृणी
कल्पितॄणि
తృతీయా
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
చతుర్థీ
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
పంచమీ
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
షష్ఠీ
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
సప్తమీ
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु


ఇతరులు