कल्पितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कल्पितृ
कल्पितृणी
कल्पितॄणि
সম্বোধন
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
দ্বিতীয়া
कल्पितृ
कल्पितृणी
कल्पितॄणि
তৃতীয়া
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
চতুর্থী
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
পঞ্চমী
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
ষষ্ঠী
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
সপ্তমী
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कल्पितृ
कल्पितृणी
कल्पितॄणि
সম্বোধন
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
দ্বিতীয়া
कल्पितृ
कल्पितृणी
कल्पितॄणि
তৃতীয়া
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
চতুর্থী
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
পঞ্চমী
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
ষষ্ঠী
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
সপ্তমী
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु


অন্যান্য