Declension of कल्पितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
कल्पितृ
कल्पितृणी
कल्पितॄणि
Vocative
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
Accusative
कल्पितृ
कल्पितृणी
कल्पितॄणि
Instrumental
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
Dative
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
Ablative
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
Genitive
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
Locative
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु
 
Sing.
Dual
Plu.
Nomin.
कल्पितृ
कल्पितृणी
कल्पितॄणि
Vocative
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
Accus.
कल्पितृ
कल्पितृणी
कल्पितॄणि
Instrum.
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
Dative
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
Ablative
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
Genitive
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
Locative
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु


Others