कल्पित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कल्पितः
कल्पितौ
कल्पिताः
సంబోధన
कल्पित
कल्पितौ
कल्पिताः
ద్వితీయా
कल्पितम्
कल्पितौ
कल्पितान्
తృతీయా
कल्पितेन
कल्पिताभ्याम्
कल्पितैः
చతుర్థీ
कल्पिताय
कल्पिताभ्याम्
कल्पितेभ्यः
పంచమీ
कल्पितात् / कल्पिताद्
कल्पिताभ्याम्
कल्पितेभ्यः
షష్ఠీ
कल्पितस्य
कल्पितयोः
कल्पितानाम्
సప్తమీ
कल्पिते
कल्पितयोः
कल्पितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कल्पितः
कल्पितौ
कल्पिताः
సంబోధన
कल्पित
कल्पितौ
कल्पिताः
ద్వితీయా
कल्पितम्
कल्पितौ
कल्पितान्
తృతీయా
कल्पितेन
कल्पिताभ्याम्
कल्पितैः
చతుర్థీ
कल्पिताय
कल्पिताभ्याम्
कल्पितेभ्यः
పంచమీ
कल्पितात् / कल्पिताद्
कल्पिताभ्याम्
कल्पितेभ्यः
షష్ఠీ
कल्पितस्य
कल्पितयोः
कल्पितानाम्
సప్తమీ
कल्पिते
कल्पितयोः
कल्पितेषु


ఇతరులు