कल्पित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कल्पितः
कल्पितौ
कल्पिताः
সম্বোধন
कल्पित
कल्पितौ
कल्पिताः
দ্বিতীয়া
कल्पितम्
कल्पितौ
कल्पितान्
তৃতীয়া
कल्पितेन
कल्पिताभ्याम्
कल्पितैः
চতুর্থী
कल्पिताय
कल्पिताभ्याम्
कल्पितेभ्यः
পঞ্চমী
कल्पितात् / कल्पिताद्
कल्पिताभ्याम्
कल्पितेभ्यः
ষষ্ঠী
कल्पितस्य
कल्पितयोः
कल्पितानाम्
সপ্তমী
कल्पिते
कल्पितयोः
कल्पितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कल्पितः
कल्पितौ
कल्पिताः
সম্বোধন
कल्पित
कल्पितौ
कल्पिताः
দ্বিতীয়া
कल्पितम्
कल्पितौ
कल्पितान्
তৃতীয়া
कल्पितेन
कल्पिताभ्याम्
कल्पितैः
চতুর্থী
कल्पिताय
कल्पिताभ्याम्
कल्पितेभ्यः
পঞ্চমী
कल्पितात् / कल्पिताद्
कल्पिताभ्याम्
कल्पितेभ्यः
ষষ্ঠী
कल्पितस्य
कल्पितयोः
कल्पितानाम्
সপ্তমী
कल्पिते
कल्पितयोः
कल्पितेषु


অন্যান্য