कल्पनीय শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कल्पनीयम्
कल्पनीये
कल्पनीयानि
সম্বোধন
कल्पनीय
कल्पनीये
कल्पनीयानि
দ্বিতীয়া
कल्पनीयम्
कल्पनीये
कल्पनीयानि
তৃতীয়া
कल्पनीयेन
कल्पनीयाभ्याम्
कल्पनीयैः
চতুর্থী
कल्पनीयाय
कल्पनीयाभ्याम्
कल्पनीयेभ्यः
পঞ্চমী
कल्पनीयात् / कल्पनीयाद्
कल्पनीयाभ्याम्
कल्पनीयेभ्यः
ষষ্ঠী
कल्पनीयस्य
कल्पनीययोः
कल्पनीयानाम्
সপ্তমী
कल्पनीये
कल्पनीययोः
कल्पनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कल्पनीयम्
कल्पनीये
कल्पनीयानि
সম্বোধন
कल्पनीय
कल्पनीये
कल्पनीयानि
দ্বিতীয়া
कल्पनीयम्
कल्पनीये
कल्पनीयानि
তৃতীয়া
कल्पनीयेन
कल्पनीयाभ्याम्
कल्पनीयैः
চতুর্থী
कल्पनीयाय
कल्पनीयाभ्याम्
कल्पनीयेभ्यः
পঞ্চমী
कल्पनीयात् / कल्पनीयाद्
कल्पनीयाभ्याम्
कल्पनीयेभ्यः
ষষ্ঠী
कल्पनीयस्य
कल्पनीययोः
कल्पनीयानाम्
সপ্তমী
कल्पनीये
कल्पनीययोः
कल्पनीयेषु


অন্যান্য