कलह శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कलहः
कलहौ
कलहाः
సంబోధన
कलह
कलहौ
कलहाः
ద్వితీయా
कलहम्
कलहौ
कलहान्
తృతీయా
कलहेन
कलहाभ्याम्
कलहैः
చతుర్థీ
कलहाय
कलहाभ्याम्
कलहेभ्यः
పంచమీ
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
షష్ఠీ
कलहस्य
कलहयोः
कलहानाम्
సప్తమీ
कलहे
कलहयोः
कलहेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कलहः
कलहौ
कलहाः
సంబోధన
कलह
कलहौ
कलहाः
ద్వితీయా
कलहम्
कलहौ
कलहान्
తృతీయా
कलहेन
कलहाभ्याम्
कलहैः
చతుర్థీ
कलहाय
कलहाभ्याम्
कलहेभ्यः
పంచమీ
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
షష్ఠీ
कलहस्य
कलहयोः
कलहानाम्
సప్తమీ
कलहे
कलहयोः
कलहेषु