कलह শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कलहः
कलहौ
कलहाः
সম্বোধন
कलह
कलहौ
कलहाः
দ্বিতীয়া
कलहम्
कलहौ
कलहान्
তৃতীয়া
कलहेन
कलहाभ्याम्
कलहैः
চতুর্থী
कलहाय
कलहाभ्याम्
कलहेभ्यः
পঞ্চমী
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
ষষ্ঠী
कलहस्य
कलहयोः
कलहानाम्
সপ্তমী
कलहे
कलहयोः
कलहेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कलहः
कलहौ
कलहाः
সম্বোধন
कलह
कलहौ
कलहाः
দ্বিতীয়া
कलहम्
कलहौ
कलहान्
তৃতীয়া
कलहेन
कलहाभ्याम्
कलहैः
চতুর্থী
कलहाय
कलहाभ्याम्
कलहेभ्यः
পঞ্চমী
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
ষষ্ঠী
कलहस्य
कलहयोः
कलहानाम्
সপ্তমী
कलहे
कलहयोः
कलहेषु