Declension of कलह

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कलहः
कलहौ
कलहाः
Vocative
कलह
कलहौ
कलहाः
Accusative
कलहम्
कलहौ
कलहान्
Instrumental
कलहेन
कलहाभ्याम्
कलहैः
Dative
कलहाय
कलहाभ्याम्
कलहेभ्यः
Ablative
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
Genitive
कलहस्य
कलहयोः
कलहानाम्
Locative
कलहे
कलहयोः
कलहेषु
 
Sing.
Dual
Plu.
Nomin.
कलहः
कलहौ
कलहाः
Vocative
कलह
कलहौ
कलहाः
Accus.
कलहम्
कलहौ
कलहान्
Instrum.
कलहेन
कलहाभ्याम्
कलहैः
Dative
कलहाय
कलहाभ्याम्
कलहेभ्यः
Ablative
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
Genitive
कलहस्य
कलहयोः
कलहानाम्
Locative
कलहे
कलहयोः
कलहेषु