कलयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कलयितव्यः
कलयितव्यौ
कलयितव्याः
సంబోధన
कलयितव्य
कलयितव्यौ
कलयितव्याः
ద్వితీయా
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
తృతీయా
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
చతుర్థీ
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
పంచమీ
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
షష్ఠీ
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
సప్తమీ
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कलयितव्यः
कलयितव्यौ
कलयितव्याः
సంబోధన
कलयितव्य
कलयितव्यौ
कलयितव्याः
ద్వితీయా
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
తృతీయా
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
చతుర్థీ
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
పంచమీ
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
షష్ఠీ
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
సప్తమీ
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु


ఇతరులు