Declension of कलयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कलयितव्यः
कलयितव्यौ
कलयितव्याः
Vocative
कलयितव्य
कलयितव्यौ
कलयितव्याः
Accusative
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
Instrumental
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
Dative
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
Ablative
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
Genitive
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
Locative
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कलयितव्यः
कलयितव्यौ
कलयितव्याः
Vocative
कलयितव्य
कलयितव्यौ
कलयितव्याः
Accus.
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
Instrum.
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
Dative
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
Ablative
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
Genitive
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
Locative
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु


Others