कलयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कलयमानः
कलयमानौ
कलयमानाः
సంబోధన
कलयमान
कलयमानौ
कलयमानाः
ద్వితీయా
कलयमानम्
कलयमानौ
कलयमानान्
తృతీయా
कलयमानेन
कलयमानाभ्याम्
कलयमानैः
చతుర్థీ
कलयमानाय
कलयमानाभ्याम्
कलयमानेभ्यः
పంచమీ
कलयमानात् / कलयमानाद्
कलयमानाभ्याम्
कलयमानेभ्यः
షష్ఠీ
कलयमानस्य
कलयमानयोः
कलयमानानाम्
సప్తమీ
कलयमाने
कलयमानयोः
कलयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कलयमानः
कलयमानौ
कलयमानाः
సంబోధన
कलयमान
कलयमानौ
कलयमानाः
ద్వితీయా
कलयमानम्
कलयमानौ
कलयमानान्
తృతీయా
कलयमानेन
कलयमानाभ्याम्
कलयमानैः
చతుర్థీ
कलयमानाय
कलयमानाभ्याम्
कलयमानेभ्यः
పంచమీ
कलयमानात् / कलयमानाद्
कलयमानाभ्याम्
कलयमानेभ्यः
షష్ఠీ
कलयमानस्य
कलयमानयोः
कलयमानानाम्
సప్తమీ
कलयमाने
कलयमानयोः
कलयमानेषु


ఇతరులు