Declension of कलनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कलनीयः
कलनीयौ
कलनीयाः
Vocative
कलनीय
कलनीयौ
कलनीयाः
Accusative
कलनीयम्
कलनीयौ
कलनीयान्
Instrumental
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
Dative
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
Ablative
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
Genitive
कलनीयस्य
कलनीययोः
कलनीयानाम्
Locative
कलनीये
कलनीययोः
कलनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कलनीयः
कलनीयौ
कलनीयाः
Vocative
कलनीय
कलनीयौ
कलनीयाः
Accus.
कलनीयम्
कलनीयौ
कलनीयान्
Instrum.
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
Dative
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
Ablative
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
Genitive
कलनीयस्य
कलनीययोः
कलनीयानाम्
Locative
कलनीये
कलनीययोः
कलनीयेषु


Others