कर्वित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कर्वितः
कर्वितौ
कर्विताः
సంబోధన
कर्वित
कर्वितौ
कर्विताः
ద్వితీయా
कर्वितम्
कर्वितौ
कर्वितान्
తృతీయా
कर्वितेन
कर्विताभ्याम्
कर्वितैः
చతుర్థీ
कर्विताय
कर्विताभ्याम्
कर्वितेभ्यः
పంచమీ
कर्वितात् / कर्विताद्
कर्विताभ्याम्
कर्वितेभ्यः
షష్ఠీ
कर्वितस्य
कर्वितयोः
कर्वितानाम्
సప్తమీ
कर्विते
कर्वितयोः
कर्वितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कर्वितः
कर्वितौ
कर्विताः
సంబోధన
कर्वित
कर्वितौ
कर्विताः
ద్వితీయా
कर्वितम्
कर्वितौ
कर्वितान्
తృతీయా
कर्वितेन
कर्विताभ्याम्
कर्वितैः
చతుర్థీ
कर्विताय
कर्विताभ्याम्
कर्वितेभ्यः
పంచమీ
कर्वितात् / कर्विताद्
कर्विताभ्याम्
कर्वितेभ्यः
షష్ఠీ
कर्वितस्य
कर्वितयोः
कर्वितानाम्
సప్తమీ
कर्विते
कर्वितयोः
कर्वितेषु


ఇతరులు