कर्वन्ती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
సంబోధన
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
ద్వితీయా
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
తృతీయా
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
చతుర్థీ
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
పంచమీ
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
షష్ఠీ
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
సప్తమీ
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
సంబోధన
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
ద్వితీయా
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
తృతీయా
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
చతుర్థీ
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
పంచమీ
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
షష్ఠీ
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
సప్తమీ
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु