कर्वन्ती শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
সম্বোধন
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
দ্বিতীয়া
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
তৃতীয়া
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
চতুর্থী
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
পঞ্চমী
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ষষ্ঠী
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
সপ্তমী
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
সম্বোধন
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
দ্বিতীয়া
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
তৃতীয়া
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
চতুর্থী
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
পঞ্চমী
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ষষ্ঠী
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
সপ্তমী
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु