कर्दमित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कर्दमितः
कर्दमितौ
कर्दमिताः
సంబోధన
कर्दमित
कर्दमितौ
कर्दमिताः
ద్వితీయా
कर्दमितम्
कर्दमितौ
कर्दमितान्
తృతీయా
कर्दमितेन
कर्दमिताभ्याम्
कर्दमितैः
చతుర్థీ
कर्दमिताय
कर्दमिताभ्याम्
कर्दमितेभ्यः
పంచమీ
कर्दमितात् / कर्दमिताद्
कर्दमिताभ्याम्
कर्दमितेभ्यः
షష్ఠీ
कर्दमितस्य
कर्दमितयोः
कर्दमितानाम्
సప్తమీ
कर्दमिते
कर्दमितयोः
कर्दमितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कर्दमितः
कर्दमितौ
कर्दमिताः
సంబోధన
कर्दमित
कर्दमितौ
कर्दमिताः
ద్వితీయా
कर्दमितम्
कर्दमितौ
कर्दमितान्
తృతీయా
कर्दमितेन
कर्दमिताभ्याम्
कर्दमितैः
చతుర్థీ
कर्दमिताय
कर्दमिताभ्याम्
कर्दमितेभ्यः
పంచమీ
कर्दमितात् / कर्दमिताद्
कर्दमिताभ्याम्
कर्दमितेभ्यः
షష్ఠీ
कर्दमितस्य
कर्दमितयोः
कर्दमितानाम्
సప్తమీ
कर्दमिते
कर्दमितयोः
कर्दमितेषु


ఇతరులు