Declension of कर्तृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कर्ता
कर्तारौ
कर्तारः
Vocative
कर्तः
कर्तारौ
कर्तारः
Accusative
कर्तारम्
कर्तारौ
कर्तॄन्
Instrumental
कर्त्रा
कर्तृभ्याम्
कर्तृभिः
Dative
कर्त्रे
कर्तृभ्याम्
कर्तृभ्यः
Ablative
कर्तुः
कर्तृभ्याम्
कर्तृभ्यः
Genitive
कर्तुः
कर्त्रोः
कर्तॄणाम्
Locative
कर्तरि
कर्त्रोः
कर्तृषु
 
Sing.
Dual
Plu.
Nomin.
कर्ता
कर्तारौ
कर्तारः
Vocative
कर्तः
कर्तारौ
कर्तारः
Accus.
कर्तारम्
कर्तारौ
कर्तॄन्
Instrum.
कर्त्रा
कर्तृभ्याम्
कर्तृभिः
Dative
कर्त्रे
कर्तृभ्याम्
कर्तृभ्यः
Ablative
कर्तुः
कर्तृभ्याम्
कर्तृभ्यः
Genitive
कर्तुः
कर्त्रोः
कर्तॄणाम्
Locative
कर्तरि
कर्त्रोः
कर्तृषु


Others