कर्तयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
సంబోధన
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
ద్వితీయా
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
తృతీయా
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
చతుర్థీ
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
పంచమీ
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
షష్ఠీ
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
సప్తమీ
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
సంబోధన
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
ద్వితీయా
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
తృతీయా
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
చతుర్థీ
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
పంచమీ
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
షష్ఠీ
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
సప్తమీ
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु


ఇతరులు