कर्तयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
সম্বোধন
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
দ্বিতীয়া
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
তৃতীয়া
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
চতুর্থী
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
পঞ্চমী
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ষষ্ঠী
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
সপ্তমী
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
সম্বোধন
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
দ্বিতীয়া
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
তৃতীয়া
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
চতুর্থী
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
পঞ্চমী
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ষষ্ঠী
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
সপ্তমী
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु


অন্যান্য