कर्ण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कर्णः
कर्णौ
कर्णाः
సంబోధన
कर्ण
कर्णौ
कर्णाः
ద్వితీయా
कर्णम्
कर्णौ
कर्णान्
తృతీయా
कर्णेन
कर्णाभ्याम्
कर्णैः
చతుర్థీ
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
పంచమీ
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
షష్ఠీ
कर्णस्य
कर्णयोः
कर्णानाम्
సప్తమీ
कर्णे
कर्णयोः
कर्णेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कर्णः
कर्णौ
कर्णाः
సంబోధన
कर्ण
कर्णौ
कर्णाः
ద్వితీయా
कर्णम्
कर्णौ
कर्णान्
తృతీయా
कर्णेन
कर्णाभ्याम्
कर्णैः
చతుర్థీ
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
పంచమీ
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
షష్ఠీ
कर्णस्य
कर्णयोः
कर्णानाम्
సప్తమీ
कर्णे
कर्णयोः
कर्णेषु


ఇతరులు