कर्ण শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कर्णः
कर्णौ
कर्णाः
সম্বোধন
कर्ण
कर्णौ
कर्णाः
দ্বিতীয়া
कर्णम्
कर्णौ
कर्णान्
তৃতীয়া
कर्णेन
कर्णाभ्याम्
कर्णैः
চতুর্থী
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
পঞ্চমী
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ষষ্ঠী
कर्णस्य
कर्णयोः
कर्णानाम्
সপ্তমী
कर्णे
कर्णयोः
कर्णेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कर्णः
कर्णौ
कर्णाः
সম্বোধন
कर्ण
कर्णौ
कर्णाः
দ্বিতীয়া
कर्णम्
कर्णौ
कर्णान्
তৃতীয়া
कर्णेन
कर्णाभ्याम्
कर्णैः
চতুর্থী
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
পঞ্চমী
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ষষ্ঠী
कर्णस्य
कर्णयोः
कर्णानाम्
সপ্তমী
कर्णे
कर्णयोः
कर्णेषु


অন্যান্য