Declension of कर्कटक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कर्कटकः
कर्कटकौ
कर्कटकाः
Vocative
कर्कटक
कर्कटकौ
कर्कटकाः
Accusative
कर्कटकम्
कर्कटकौ
कर्कटकान्
Instrumental
कर्कटकेन
कर्कटकाभ्याम्
कर्कटकैः
Dative
कर्कटकाय
कर्कटकाभ्याम्
कर्कटकेभ्यः
Ablative
कर्कटकात् / कर्कटकाद्
कर्कटकाभ्याम्
कर्कटकेभ्यः
Genitive
कर्कटकस्य
कर्कटकयोः
कर्कटकानाम्
Locative
कर्कटके
कर्कटकयोः
कर्कटकेषु
 
Sing.
Dual
Plu.
Nomin.
कर्कटकः
कर्कटकौ
कर्कटकाः
Vocative
कर्कटक
कर्कटकौ
कर्कटकाः
Accus.
कर्कटकम्
कर्कटकौ
कर्कटकान्
Instrum.
कर्कटकेन
कर्कटकाभ्याम्
कर्कटकैः
Dative
कर्कटकाय
कर्कटकाभ्याम्
कर्कटकेभ्यः
Ablative
कर्कटकात् / कर्कटकाद्
कर्कटकाभ्याम्
कर्कटकेभ्यः
Genitive
कर्कटकस्य
कर्कटकयोः
कर्कटकानाम्
Locative
कर्कटके
कर्कटकयोः
कर्कटकेषु


Others