कम्पित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कम्पितः
कम्पितौ
कम्पिताः
సంబోధన
कम्पित
कम्पितौ
कम्पिताः
ద్వితీయా
कम्पितम्
कम्पितौ
कम्पितान्
తృతీయా
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
చతుర్థీ
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
పంచమీ
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
షష్ఠీ
कम्पितस्य
कम्पितयोः
कम्पितानाम्
సప్తమీ
कम्पिते
कम्पितयोः
कम्पितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कम्पितः
कम्पितौ
कम्पिताः
సంబోధన
कम्पित
कम्पितौ
कम्पिताः
ద్వితీయా
कम्पितम्
कम्पितौ
कम्पितान्
తృతీయా
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
చతుర్థీ
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
పంచమీ
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
షష్ఠీ
कम्पितस्य
कम्पितयोः
कम्पितानाम्
సప్తమీ
कम्पिते
कम्पितयोः
कम्पितेषु


ఇతరులు