कम्पित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कम्पितः
कम्पितौ
कम्पिताः
সম্বোধন
कम्पित
कम्पितौ
कम्पिताः
দ্বিতীয়া
कम्पितम्
कम्पितौ
कम्पितान्
তৃতীয়া
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
চতুর্থী
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
পঞ্চমী
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
ষষ্ঠী
कम्पितस्य
कम्पितयोः
कम्पितानाम्
সপ্তমী
कम्पिते
कम्पितयोः
कम्पितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कम्पितः
कम्पितौ
कम्पिताः
সম্বোধন
कम्पित
कम्पितौ
कम्पिताः
দ্বিতীয়া
कम्पितम्
कम्पितौ
कम्पितान्
তৃতীয়া
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
চতুর্থী
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
পঞ্চমী
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
ষষ্ঠী
कम्पितस्य
कम्पितयोः
कम्पितानाम्
সপ্তমী
कम्पिते
कम्पितयोः
कम्पितेषु


অন্যান্য