Declension of कम्पित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कम्पितः
कम्पितौ
कम्पिताः
Vocative
कम्पित
कम्पितौ
कम्पिताः
Accusative
कम्पितम्
कम्पितौ
कम्पितान्
Instrumental
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
Dative
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
Ablative
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
Genitive
कम्पितस्य
कम्पितयोः
कम्पितानाम्
Locative
कम्पिते
कम्पितयोः
कम्पितेषु
 
Sing.
Dual
Plu.
Nomin.
कम्पितः
कम्पितौ
कम्पिताः
Vocative
कम्पित
कम्पितौ
कम्पिताः
Accus.
कम्पितम्
कम्पितौ
कम्पितान्
Instrum.
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
Dative
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
Ablative
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
Genitive
कम्पितस्य
कम्पितयोः
कम्पितानाम्
Locative
कम्पिते
कम्पितयोः
कम्पितेषु


Others