कम्पमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कम्पमानः
कम्पमानौ
कम्पमानाः
సంబోధన
कम्पमान
कम्पमानौ
कम्पमानाः
ద్వితీయా
कम्पमानम्
कम्पमानौ
कम्पमानान्
తృతీయా
कम्पमानेन
कम्पमानाभ्याम्
कम्पमानैः
చతుర్థీ
कम्पमानाय
कम्पमानाभ्याम्
कम्पमानेभ्यः
పంచమీ
कम्पमानात् / कम्पमानाद्
कम्पमानाभ्याम्
कम्पमानेभ्यः
షష్ఠీ
कम्पमानस्य
कम्पमानयोः
कम्पमानानाम्
సప్తమీ
कम्पमाने
कम्पमानयोः
कम्पमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कम्पमानः
कम्पमानौ
कम्पमानाः
సంబోధన
कम्पमान
कम्पमानौ
कम्पमानाः
ద్వితీయా
कम्पमानम्
कम्पमानौ
कम्पमानान्
తృతీయా
कम्पमानेन
कम्पमानाभ्याम्
कम्पमानैः
చతుర్థీ
कम्पमानाय
कम्पमानाभ्याम्
कम्पमानेभ्यः
పంచమీ
कम्पमानात् / कम्पमानाद्
कम्पमानाभ्याम्
कम्पमानेभ्यः
షష్ఠీ
कम्पमानस्य
कम्पमानयोः
कम्पमानानाम्
సప్తమీ
कम्पमाने
कम्पमानयोः
कम्पमानेषु


ఇతరులు