Declension of कमलासन

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कमलासनः
कमलासनौ
कमलासनाः
Vocative
कमलासन
कमलासनौ
कमलासनाः
Accusative
कमलासनम्
कमलासनौ
कमलासनान्
Instrumental
कमलासनेन
कमलासनाभ्याम्
कमलासनैः
Dative
कमलासनाय
कमलासनाभ्याम्
कमलासनेभ्यः
Ablative
कमलासनात् / कमलासनाद्
कमलासनाभ्याम्
कमलासनेभ्यः
Genitive
कमलासनस्य
कमलासनयोः
कमलासनानाम्
Locative
कमलासने
कमलासनयोः
कमलासनेषु
 
Sing.
Dual
Plu.
Nomin.
कमलासनः
कमलासनौ
कमलासनाः
Vocative
कमलासन
कमलासनौ
कमलासनाः
Accus.
कमलासनम्
कमलासनौ
कमलासनान्
Instrum.
कमलासनेन
कमलासनाभ्याम्
कमलासनैः
Dative
कमलासनाय
कमलासनाभ्याम्
कमलासनेभ्यः
Ablative
कमलासनात् / कमलासनाद्
कमलासनाभ्याम्
कमलासनेभ्यः
Genitive
कमलासनस्य
कमलासनयोः
कमलासनानाम्
Locative
कमलासने
कमलासनयोः
कमलासनेषु


Others