Declension of कबमान

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
कबमानम्
कबमाने
कबमानानि
Vocative
कबमान
कबमाने
कबमानानि
Accusative
कबमानम्
कबमाने
कबमानानि
Instrumental
कबमानेन
कबमानाभ्याम्
कबमानैः
Dative
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
Ablative
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
Genitive
कबमानस्य
कबमानयोः
कबमानानाम्
Locative
कबमाने
कबमानयोः
कबमानेषु
 
Sing.
Dual
Plu.
Nomin.
कबमानम्
कबमाने
कबमानानि
Vocative
कबमान
कबमाने
कबमानानि
Accus.
कबमानम्
कबमाने
कबमानानि
Instrum.
कबमानेन
कबमानाभ्याम्
कबमानैः
Dative
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
Ablative
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
Genitive
कबमानस्य
कबमानयोः
कबमानानाम्
Locative
कबमाने
कबमानयोः
कबमानेषु


Others