Declension of कब
(Masculine)
Singular
Dual
Plural
Nominative
कबः
कबौ
कबाः
Vocative
कब
कबौ
कबाः
Accusative
कबम्
कबौ
कबान्
Instrumental
कबेन
कबाभ्याम्
कबैः
Dative
कबाय
कबाभ्याम्
कबेभ्यः
Ablative
कबात् / कबाद्
कबाभ्याम्
कबेभ्यः
Genitive
कबस्य
कबयोः
कबानाम्
Locative
कबे
कबयोः
कबेषु
Sing.
Dual
Plu.
Nomin.
कबः
कबौ
कबाः
Vocative
कब
कबौ
कबाः
Accus.
कबम्
कबौ
कबान्
Instrum.
कबेन
कबाभ्याम्
कबैः
Dative
कबाय
कबाभ्याम्
कबेभ्यः
Ablative
कबात् / कबाद्
कबाभ्याम्
कबेभ्यः
Genitive
कबस्य
कबयोः
कबानाम्
Locative
कबे
कबयोः
कबेषु
Others