Declension of कफेलू

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कफेलूः
कफेल्वौ
कफेल्वः
Vocative
कफेलूः
कफेल्वौ
कफेल्वः
Accusative
कफेलूम्
कफेल्वौ
कफेलून्
Instrumental
कफेल्वा
कफेलूभ्याम्
कफेलूभिः
Dative
कफेल्वे
कफेलूभ्याम्
कफेलूभ्यः
Ablative
कफेल्वः
कफेलूभ्याम्
कफेलूभ्यः
Genitive
कफेल्वः
कफेल्वोः
कफेल्वाम्
Locative
कफेल्वि
कफेल्वोः
कफेलूषु
 
Sing.
Dual
Plu.
Nomin.
कफेलूः
कफेल्वौ
कफेल्वः
Vocative
कफेलूः
कफेल्वौ
कफेल्वः
Accus.
कफेलूम्
कफेल्वौ
कफेलून्
Instrum.
कफेल्वा
कफेलूभ्याम्
कफेलूभिः
Dative
कफेल्वे
कफेलूभ्याम्
कफेलूभ्यः
Ablative
कफेल्वः
कफेलूभ्याम्
कफेलूभ्यः
Genitive
कफेल्वः
कफेल्वोः
कफेल्वाम्
Locative
कफेल्वि
कफेल्वोः
कफेलूषु