कपितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कपितव्यः
कपितव्यौ
कपितव्याः
సంబోధన
कपितव्य
कपितव्यौ
कपितव्याः
ద్వితీయా
कपितव्यम्
कपितव्यौ
कपितव्यान्
తృతీయా
कपितव्येन
कपितव्याभ्याम्
कपितव्यैः
చతుర్థీ
कपितव्याय
कपितव्याभ्याम्
कपितव्येभ्यः
పంచమీ
कपितव्यात् / कपितव्याद्
कपितव्याभ्याम्
कपितव्येभ्यः
షష్ఠీ
कपितव्यस्य
कपितव्ययोः
कपितव्यानाम्
సప్తమీ
कपितव्ये
कपितव्ययोः
कपितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कपितव्यः
कपितव्यौ
कपितव्याः
సంబోధన
कपितव्य
कपितव्यौ
कपितव्याः
ద్వితీయా
कपितव्यम्
कपितव्यौ
कपितव्यान्
తృతీయా
कपितव्येन
कपितव्याभ्याम्
कपितव्यैः
చతుర్థీ
कपितव्याय
कपितव्याभ्याम्
कपितव्येभ्यः
పంచమీ
कपितव्यात् / कपितव्याद्
कपितव्याभ्याम्
कपितव्येभ्यः
షష్ఠీ
कपितव्यस्य
कपितव्ययोः
कपितव्यानाम्
సప్తమీ
कपितव्ये
कपितव्ययोः
कपितव्येषु


ఇతరులు