Declension of कपिञ्जलन्याय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कपिञ्जलन्यायः
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
Vocative
कपिञ्जलन्याय
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
Accusative
कपिञ्जलन्यायम्
कपिञ्जलन्यायौ
कपिञ्जलन्यायान्
Instrumental
कपिञ्जलन्यायेन
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायैः
Dative
कपिञ्जलन्यायाय
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
Ablative
कपिञ्जलन्यायात् / कपिञ्जलन्यायाद्
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
Genitive
कपिञ्जलन्यायस्य
कपिञ्जलन्याययोः
कपिञ्जलन्यायानाम्
Locative
कपिञ्जलन्याये
कपिञ्जलन्याययोः
कपिञ्जलन्यायेषु
 
Sing.
Dual
Plu.
Nomin.
कपिञ्जलन्यायः
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
Vocative
कपिञ्जलन्याय
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
Accus.
कपिञ्जलन्यायम्
कपिञ्जलन्यायौ
कपिञ्जलन्यायान्
Instrum.
कपिञ्जलन्यायेन
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायैः
Dative
कपिञ्जलन्यायाय
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
Ablative
कपिञ्जलन्यायात् / कपिञ्जलन्यायाद्
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
Genitive
कपिञ्जलन्यायस्य
कपिञ्जलन्याययोः
कपिञ्जलन्यायानाम्
Locative
कपिञ्जलन्याये
कपिञ्जलन्याययोः
कपिञ्जलन्यायेषु